B 305-3 Kavikalpalatā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 305/3
Title: Kavikalpalatā
Dimensions: 20.4 x 7 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3570
Remarks:
Reel No. B 305-3 Inventory No. 32404
Title Kavikalpalatā
Author Deveśvara [Devendra]?
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols.1v–2r, 10v–15r
Size 20.4 x 7.0 cm
Folios 67
Lines per Folio 5–7
Foliation figures in the middle right-hand and in the middle left-hand margin kavi., double foliation of fol. 31
Place of Deposit NAK
Accession No. 5/3570
Manuscript Features
Excerpts
Beginning
/// -llokasiddhaye ||
suvṛttaramyastavakā, sadālipariśīlitā |
kavikalpalatā seyam, amalā[[pari]]śīlyatāṃ |
śabdaśleṣaka(2)thārthākhyāś catvāras tavakā iha |
te catuḥpaṃcaṣaṭsapta,kusumair anvitā[[ḥ]] kramāt ||
tatrādye stavake chando,bhyāsaḥ sāmānyaśa(3)bdakaḥ |
varṇṇasthitir anuprāsaḥ kusumāni yathākramaṃ ||
chandobhyāsapranūnetra, (!) netrabhūtā vipaścitāṃ |
kathyante kepi śabdā(4)vaiś (!) chandomandopi vindati || (fol. 2r1–4)
End
sarvvaṃ vinaśyati vihāya kavitvam ekaṃ,
kāyena sākam iti kasya na hi pra(6)siddhaṃ |
etad vimṛṣya kavikalpalatāsukāvya, (!)
saṃpattaye sumatibhiḥ satataṃ niṣevyaṃ ||
āviṣkṛto vasumatī sumatīśvareṇa,
devaśvareṇa (7) kavināyakanāyakena |
kāvyajñamānasamude samudetu bhūmā,-
vākalpam eṣa kavikalpalatāvatāraḥ || (fol. 72v5–7)
Colophon
iti kavikalpalatā samāptā || || (fol. 72v7)
Microfilm Details
Reel No. B 305/3
Date of Filming 13-16-1972
Exposures 70
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-08-2006
Bibliography