B 305-3 Kavikalpalatā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 305/3
Title: Kavikalpalatā
Dimensions: 20.4 x 7 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3570
Remarks:


Reel No. B 305-3 Inventory No. 32404

Title Kavikalpalatā

Author Deveśvara [Devendra]?

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols.1v–2r, 10v–15r

Size 20.4 x 7.0 cm

Folios 67

Lines per Folio 5–7

Foliation figures in the middle right-hand and in the middle left-hand margin kavi., double foliation of fol. 31

Place of Deposit NAK

Accession No. 5/3570

Manuscript Features

Excerpts

Beginning

/// -llokasiddhaye ||

suvṛttaramyastavakā, sadālipariśīlitā |

kavikalpalatā seyam, amalā[[pari]]śīlyatāṃ |

śabdaśleṣaka(2)thārthākhyāś catvāras tavakā iha |

te catuḥpaṃcaṣaṭsapta,kusumair anvitā[[ḥ]] kramāt ||

tatrādye stavake chando,bhyāsaḥ sāmānyaśa(3)bdakaḥ |

varṇṇasthitir anuprāsaḥ kusumāni yathākramaṃ ||

chandobhyāsapranūnetra, (!) netrabhūtā vipaścitāṃ |

kathyante kepi śabdā(4)vaiś (!) chandomandopi vindati || (fol. 2r1–4)

End

sarvvaṃ vinaśyati vihāya kavitvam ekaṃ,

kāyena sākam iti kasya na hi pra(6)siddhaṃ |

etad vimṛṣya kavikalpalatāsukāvya, (!)

saṃpattaye sumatibhiḥ satataṃ niṣevyaṃ ||

āviṣkṛto vasumatī sumatīśvareṇa,

devaśvareṇa (7) kavināyakanāyakena |

kāvyajñamānasamude samudetu bhūmā,-

vākalpam eṣa kavikalpalatāvatāraḥ || (fol. 72v5–7)

Colophon

iti kavikalpalatā samāptā ||     || (fol. 72v7)

Microfilm Details

Reel No. B 305/3

Date of Filming 13-16-1972

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-08-2006

Bibliography